A 432-16 Sūryasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/16
Title: Sūryasiddhānta
Dimensions: 27.7 x 13.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/627
Remarks:


Reel No. A 432-16 Inventory No. 73045

Title Sūryasiddhānta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.1 x 13.2 cm

Folios 7

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation sū. si. and in the lower right-hand margin under the letter . on the verso

Place of Deposit NAK

Accession No. 5/627

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

aciṃtyāvyaktarūpāya nirguṇāya guṇātmane

samastajagadādhāramūrttaye bra(2)hmaṇe namaḥ 1

alpāvaśiṣṭe tu kṛte mayanāmamahāsuraḥ

rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttataṃ 2

(3) vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇaṃ

ārādhayan vivasvaṃtaṃ tapas tepe sudustaraṃ 3

toṣi(4)tas tapasā tena prīta⟨ṃ⟩s tasmai varārthine

grahāṇāṃ caritaṃ prādān mayāyā savitā svayaṃ || 4 || (fol. 1v1–4)

End

svamaṃdaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā (!) kalāḥ

karkādau tu dhanaṃ tatra [[ma]]karādāv ṛṇaṃ smṛtaṃ 49

(7) maṃdasphuṭīkṛtāṃ bhuktiṃ prohyaśīghroccabhuktitaḥ

taccheṣaṃ vivareṇātha hanyāt trijyāṃtyakarṇayoḥ 50

calakarṇa(8)hṛtaṃ bhuktau karṇe trijyādhike dhanaṃ

ṛṇaṃ nyūnye dhike prohya śeṣaṃ vakragatir bhavet 51 (fol. 7r6–8)

«Sub-colophon:»

iti śrī(6)madhyamādhikāraḥ prathamaḥ || 1 || (fol. 4v5–6)

Colophon

Microfilm Details

Reel No. A 432/16

Date of Filming 19-10-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-10-2006

Bibliography