A 432-16 Sūryasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 432/16
Title: Sūryasiddhānta
Dimensions: 27.7 x 13.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/627
Remarks:
Reel No. A 432-16 Inventory No. 73045
Title Sūryasiddhānta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.1 x 13.2 cm
Folios 7
Lines per Folio 11
Foliation figures in the upper left-hand margin under the abbreviation sū. si. and in the lower right-hand margin under the letter dī. on the verso
Place of Deposit NAK
Accession No. 5/627
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
aciṃtyāvyaktarūpāya nirguṇāya guṇātmane
samastajagadādhāramūrttaye bra(2)hmaṇe namaḥ 1
alpāvaśiṣṭe tu kṛte mayanāmamahāsuraḥ
rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttataṃ 2
(3) vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇaṃ
ārādhayan vivasvaṃtaṃ tapas tepe sudustaraṃ 3
toṣi(4)tas tapasā tena prīta⟨ṃ⟩s tasmai varārthine
grahāṇāṃ caritaṃ prādān mayāyā savitā svayaṃ || 4 || (fol. 1v1–4)
End
svamaṃdaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā (!) kalāḥ
karkādau tu dhanaṃ tatra [[ma]]karādāv ṛṇaṃ smṛtaṃ 49
(7) maṃdasphuṭīkṛtāṃ bhuktiṃ prohyaśīghroccabhuktitaḥ
taccheṣaṃ vivareṇātha hanyāt trijyāṃtyakarṇayoḥ 50
calakarṇa(8)hṛtaṃ bhuktau karṇe trijyādhike dhanaṃ
ṛṇaṃ nyūnye dhike prohya śeṣaṃ vakragatir bhavet 51 (fol. 7r6–8)
«Sub-colophon:»
iti śrī(6)madhyamādhikāraḥ prathamaḥ || 1 || (fol. 4v5–6)
Colophon
Microfilm Details
Reel No. A 432/16
Date of Filming 19-10-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 26-10-2006
Bibliography